Declension table of ?aniśita

Deva

MasculineSingularDualPlural
Nominativeaniśitaḥ aniśitau aniśitāḥ
Vocativeaniśita aniśitau aniśitāḥ
Accusativeaniśitam aniśitau aniśitān
Instrumentalaniśitena aniśitābhyām aniśitaiḥ aniśitebhiḥ
Dativeaniśitāya aniśitābhyām aniśitebhyaḥ
Ablativeaniśitāt aniśitābhyām aniśitebhyaḥ
Genitiveaniśitasya aniśitayoḥ aniśitānām
Locativeaniśite aniśitayoḥ aniśiteṣu

Compound aniśita -

Adverb -aniśitam -aniśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria