Declension table of ?aniśānta

Deva

NeuterSingularDualPlural
Nominativeaniśāntam aniśānte aniśāntāni
Vocativeaniśānta aniśānte aniśāntāni
Accusativeaniśāntam aniśānte aniśāntāni
Instrumentalaniśāntena aniśāntābhyām aniśāntaiḥ
Dativeaniśāntāya aniśāntābhyām aniśāntebhyaḥ
Ablativeaniśāntāt aniśāntābhyām aniśāntebhyaḥ
Genitiveaniśāntasya aniśāntayoḥ aniśāntānām
Locativeaniśānte aniśāntayoḥ aniśānteṣu

Compound aniśānta -

Adverb -aniśāntam -aniśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria