Declension table of ?aniyatavṛtti

Deva

MasculineSingularDualPlural
Nominativeaniyatavṛttiḥ aniyatavṛttī aniyatavṛttayaḥ
Vocativeaniyatavṛtte aniyatavṛttī aniyatavṛttayaḥ
Accusativeaniyatavṛttim aniyatavṛttī aniyatavṛttīn
Instrumentalaniyatavṛttinā aniyatavṛttibhyām aniyatavṛttibhiḥ
Dativeaniyatavṛttaye aniyatavṛttibhyām aniyatavṛttibhyaḥ
Ablativeaniyatavṛtteḥ aniyatavṛttibhyām aniyatavṛttibhyaḥ
Genitiveaniyatavṛtteḥ aniyatavṛttyoḥ aniyatavṛttīnām
Locativeaniyatavṛttau aniyatavṛttyoḥ aniyatavṛttiṣu

Compound aniyatavṛtti -

Adverb -aniyatavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria