Declension table of ?aniviśamānā

Deva

FeminineSingularDualPlural
Nominativeaniviśamānā aniviśamāne aniviśamānāḥ
Vocativeaniviśamāne aniviśamāne aniviśamānāḥ
Accusativeaniviśamānām aniviśamāne aniviśamānāḥ
Instrumentalaniviśamānayā aniviśamānābhyām aniviśamānābhiḥ
Dativeaniviśamānāyai aniviśamānābhyām aniviśamānābhyaḥ
Ablativeaniviśamānāyāḥ aniviśamānābhyām aniviśamānābhyaḥ
Genitiveaniviśamānāyāḥ aniviśamānayoḥ aniviśamānānām
Locativeaniviśamānāyām aniviśamānayoḥ aniviśamānāsu

Adverb -aniviśamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria