Declension table of ?aniveditavijñāta

Deva

NeuterSingularDualPlural
Nominativeaniveditavijñātam aniveditavijñāte aniveditavijñātāni
Vocativeaniveditavijñāta aniveditavijñāte aniveditavijñātāni
Accusativeaniveditavijñātam aniveditavijñāte aniveditavijñātāni
Instrumentalaniveditavijñātena aniveditavijñātābhyām aniveditavijñātaiḥ
Dativeaniveditavijñātāya aniveditavijñātābhyām aniveditavijñātebhyaḥ
Ablativeaniveditavijñātāt aniveditavijñātābhyām aniveditavijñātebhyaḥ
Genitiveaniveditavijñātasya aniveditavijñātayoḥ aniveditavijñātānām
Locativeaniveditavijñāte aniveditavijñātayoḥ aniveditavijñāteṣu

Compound aniveditavijñāta -

Adverb -aniveditavijñātam -aniveditavijñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria