Declension table of ?anivedita

Deva

NeuterSingularDualPlural
Nominativeaniveditam anivedite aniveditāni
Vocativeanivedita anivedite aniveditāni
Accusativeaniveditam anivedite aniveditāni
Instrumentalaniveditena aniveditābhyām aniveditaiḥ
Dativeaniveditāya aniveditābhyām aniveditebhyaḥ
Ablativeaniveditāt aniveditābhyām aniveditebhyaḥ
Genitiveaniveditasya aniveditayoḥ aniveditānām
Locativeanivedite aniveditayoḥ anivediteṣu

Compound anivedita -

Adverb -aniveditam -aniveditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria