Declension table of ?aniveṣṭyamānā

Deva

FeminineSingularDualPlural
Nominativeaniveṣṭyamānā aniveṣṭyamāne aniveṣṭyamānāḥ
Vocativeaniveṣṭyamāne aniveṣṭyamāne aniveṣṭyamānāḥ
Accusativeaniveṣṭyamānām aniveṣṭyamāne aniveṣṭyamānāḥ
Instrumentalaniveṣṭyamānayā aniveṣṭyamānābhyām aniveṣṭyamānābhiḥ
Dativeaniveṣṭyamānāyai aniveṣṭyamānābhyām aniveṣṭyamānābhyaḥ
Ablativeaniveṣṭyamānāyāḥ aniveṣṭyamānābhyām aniveṣṭyamānābhyaḥ
Genitiveaniveṣṭyamānāyāḥ aniveṣṭyamānayoḥ aniveṣṭyamānānām
Locativeaniveṣṭyamānāyām aniveṣṭyamānayoḥ aniveṣṭyamānāsu

Adverb -aniveṣṭyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria