Declension table of ?aniveṣṭyamāna

Deva

MasculineSingularDualPlural
Nominativeaniveṣṭyamānaḥ aniveṣṭyamānau aniveṣṭyamānāḥ
Vocativeaniveṣṭyamāna aniveṣṭyamānau aniveṣṭyamānāḥ
Accusativeaniveṣṭyamānam aniveṣṭyamānau aniveṣṭyamānān
Instrumentalaniveṣṭyamānena aniveṣṭyamānābhyām aniveṣṭyamānaiḥ aniveṣṭyamānebhiḥ
Dativeaniveṣṭyamānāya aniveṣṭyamānābhyām aniveṣṭyamānebhyaḥ
Ablativeaniveṣṭyamānāt aniveṣṭyamānābhyām aniveṣṭyamānebhyaḥ
Genitiveaniveṣṭyamānasya aniveṣṭyamānayoḥ aniveṣṭyamānānām
Locativeaniveṣṭyamāne aniveṣṭyamānayoḥ aniveṣṭyamāneṣu

Compound aniveṣṭyamāna -

Adverb -aniveṣṭyamānam -aniveṣṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria