Declension table of ?anivartitva

Deva

NeuterSingularDualPlural
Nominativeanivartitvam anivartitve anivartitvāni
Vocativeanivartitva anivartitve anivartitvāni
Accusativeanivartitvam anivartitve anivartitvāni
Instrumentalanivartitvena anivartitvābhyām anivartitvaiḥ
Dativeanivartitvāya anivartitvābhyām anivartitvebhyaḥ
Ablativeanivartitvāt anivartitvābhyām anivartitvebhyaḥ
Genitiveanivartitvasya anivartitvayoḥ anivartitvānām
Locativeanivartitve anivartitvayoḥ anivartitveṣu

Compound anivartitva -

Adverb -anivartitvam -anivartitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria