Declension table of ?anivartana

Deva

NeuterSingularDualPlural
Nominativeanivartanam anivartane anivartanāni
Vocativeanivartana anivartane anivartanāni
Accusativeanivartanam anivartane anivartanāni
Instrumentalanivartanena anivartanābhyām anivartanaiḥ
Dativeanivartanāya anivartanābhyām anivartanebhyaḥ
Ablativeanivartanāt anivartanābhyām anivartanebhyaḥ
Genitiveanivartanasya anivartanayoḥ anivartanānām
Locativeanivartane anivartanayoḥ anivartaneṣu

Compound anivartana -

Adverb -anivartanam -anivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria