Declension table of ?anivartana

Deva

MasculineSingularDualPlural
Nominativeanivartanaḥ anivartanau anivartanāḥ
Vocativeanivartana anivartanau anivartanāḥ
Accusativeanivartanam anivartanau anivartanān
Instrumentalanivartanena anivartanābhyām anivartanaiḥ anivartanebhiḥ
Dativeanivartanāya anivartanābhyām anivartanebhyaḥ
Ablativeanivartanāt anivartanābhyām anivartanebhyaḥ
Genitiveanivartanasya anivartanayoḥ anivartanānām
Locativeanivartane anivartanayoḥ anivartaneṣu

Compound anivartana -

Adverb -anivartanam -anivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria