Declension table of ?anivṛttā

Deva

FeminineSingularDualPlural
Nominativeanivṛttā anivṛtte anivṛttāḥ
Vocativeanivṛtte anivṛtte anivṛttāḥ
Accusativeanivṛttām anivṛtte anivṛttāḥ
Instrumentalanivṛttayā anivṛttābhyām anivṛttābhiḥ
Dativeanivṛttāyai anivṛttābhyām anivṛttābhyaḥ
Ablativeanivṛttāyāḥ anivṛttābhyām anivṛttābhyaḥ
Genitiveanivṛttāyāḥ anivṛttayoḥ anivṛttānām
Locativeanivṛttāyām anivṛttayoḥ anivṛttāsu

Adverb -anivṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria