Declension table of ?anivṛtta

Deva

NeuterSingularDualPlural
Nominativeanivṛttam anivṛtte anivṛttāni
Vocativeanivṛtta anivṛtte anivṛttāni
Accusativeanivṛttam anivṛtte anivṛttāni
Instrumentalanivṛttena anivṛttābhyām anivṛttaiḥ
Dativeanivṛttāya anivṛttābhyām anivṛttebhyaḥ
Ablativeanivṛttāt anivṛttābhyām anivṛttebhyaḥ
Genitiveanivṛttasya anivṛttayoḥ anivṛttānām
Locativeanivṛtte anivṛttayoḥ anivṛtteṣu

Compound anivṛtta -

Adverb -anivṛttam -anivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria