Declension table of ?anivṛtta

Deva

MasculineSingularDualPlural
Nominativeanivṛttaḥ anivṛttau anivṛttāḥ
Vocativeanivṛtta anivṛttau anivṛttāḥ
Accusativeanivṛttam anivṛttau anivṛttān
Instrumentalanivṛttena anivṛttābhyām anivṛttaiḥ anivṛttebhiḥ
Dativeanivṛttāya anivṛttābhyām anivṛttebhyaḥ
Ablativeanivṛttāt anivṛttābhyām anivṛttebhyaḥ
Genitiveanivṛttasya anivṛttayoḥ anivṛttānām
Locativeanivṛtte anivṛttayoḥ anivṛtteṣu

Compound anivṛtta -

Adverb -anivṛttam -anivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria