Declension table of ?anivṛta

Deva

NeuterSingularDualPlural
Nominativeanivṛtam anivṛte anivṛtāni
Vocativeanivṛta anivṛte anivṛtāni
Accusativeanivṛtam anivṛte anivṛtāni
Instrumentalanivṛtena anivṛtābhyām anivṛtaiḥ
Dativeanivṛtāya anivṛtābhyām anivṛtebhyaḥ
Ablativeanivṛtāt anivṛtābhyām anivṛtebhyaḥ
Genitiveanivṛtasya anivṛtayoḥ anivṛtānām
Locativeanivṛte anivṛtayoḥ anivṛteṣu

Compound anivṛta -

Adverb -anivṛtam -anivṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria