Declension table of ?anityakarman

Deva

NeuterSingularDualPlural
Nominativeanityakarma anityakarmaṇī anityakarmāṇi
Vocativeanityakarman anityakarma anityakarmaṇī anityakarmāṇi
Accusativeanityakarma anityakarmaṇī anityakarmāṇi
Instrumentalanityakarmaṇā anityakarmabhyām anityakarmabhiḥ
Dativeanityakarmaṇe anityakarmabhyām anityakarmabhyaḥ
Ablativeanityakarmaṇaḥ anityakarmabhyām anityakarmabhyaḥ
Genitiveanityakarmaṇaḥ anityakarmaṇoḥ anityakarmaṇām
Locativeanityakarmaṇi anityakarmaṇoḥ anityakarmasu

Compound anityakarma -

Adverb -anityakarma -anityakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria