Declension table of ?anityadatta

Deva

MasculineSingularDualPlural
Nominativeanityadattaḥ anityadattau anityadattāḥ
Vocativeanityadatta anityadattau anityadattāḥ
Accusativeanityadattam anityadattau anityadattān
Instrumentalanityadattena anityadattābhyām anityadattaiḥ anityadattebhiḥ
Dativeanityadattāya anityadattābhyām anityadattebhyaḥ
Ablativeanityadattāt anityadattābhyām anityadattebhyaḥ
Genitiveanityadattasya anityadattayoḥ anityadattānām
Locativeanityadatte anityadattayoḥ anityadatteṣu

Compound anityadatta -

Adverb -anityadattam -anityadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria