Declension table of ?anitthaṃvidā

Deva

FeminineSingularDualPlural
Nominativeanitthaṃvidā anitthaṃvide anitthaṃvidāḥ
Vocativeanitthaṃvide anitthaṃvide anitthaṃvidāḥ
Accusativeanitthaṃvidām anitthaṃvide anitthaṃvidāḥ
Instrumentalanitthaṃvidayā anitthaṃvidābhyām anitthaṃvidābhiḥ
Dativeanitthaṃvidāyai anitthaṃvidābhyām anitthaṃvidābhyaḥ
Ablativeanitthaṃvidāyāḥ anitthaṃvidābhyām anitthaṃvidābhyaḥ
Genitiveanitthaṃvidāyāḥ anitthaṃvidayoḥ anitthaṃvidānām
Locativeanitthaṃvidāyām anitthaṃvidayoḥ anitthaṃvidāsu

Adverb -anitthaṃvidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria