Declension table of ?anita

Deva

MasculineSingularDualPlural
Nominativeanitaḥ anitau anitāḥ
Vocativeanita anitau anitāḥ
Accusativeanitam anitau anitān
Instrumentalanitena anitābhyām anitaiḥ anitebhiḥ
Dativeanitāya anitābhyām anitebhyaḥ
Ablativeanitāt anitābhyām anitebhyaḥ
Genitiveanitasya anitayoḥ anitānām
Locativeanite anitayoḥ aniteṣu

Compound anita -

Adverb -anitam -anitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria