Declension table of ?anistīrṇa

Deva

MasculineSingularDualPlural
Nominativeanistīrṇaḥ anistīrṇau anistīrṇāḥ
Vocativeanistīrṇa anistīrṇau anistīrṇāḥ
Accusativeanistīrṇam anistīrṇau anistīrṇān
Instrumentalanistīrṇena anistīrṇābhyām anistīrṇaiḥ anistīrṇebhiḥ
Dativeanistīrṇāya anistīrṇābhyām anistīrṇebhyaḥ
Ablativeanistīrṇāt anistīrṇābhyām anistīrṇebhyaḥ
Genitiveanistīrṇasya anistīrṇayoḥ anistīrṇānām
Locativeanistīrṇe anistīrṇayoḥ anistīrṇeṣu

Compound anistīrṇa -

Adverb -anistīrṇam -anistīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria