Declension table of ?anistiṣṭhatā

Deva

FeminineSingularDualPlural
Nominativeanistiṣṭhatā anistiṣṭhate anistiṣṭhatāḥ
Vocativeanistiṣṭhate anistiṣṭhate anistiṣṭhatāḥ
Accusativeanistiṣṭhatām anistiṣṭhate anistiṣṭhatāḥ
Instrumentalanistiṣṭhatayā anistiṣṭhatābhyām anistiṣṭhatābhiḥ
Dativeanistiṣṭhatāyai anistiṣṭhatābhyām anistiṣṭhatābhyaḥ
Ablativeanistiṣṭhatāyāḥ anistiṣṭhatābhyām anistiṣṭhatābhyaḥ
Genitiveanistiṣṭhatāyāḥ anistiṣṭhatayoḥ anistiṣṭhatānām
Locativeanistiṣṭhatāyām anistiṣṭhatayoḥ anistiṣṭhatāsu

Adverb -anistiṣṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria