Declension table of ?anistabdha

Deva

NeuterSingularDualPlural
Nominativeanistabdham anistabdhe anistabdhāni
Vocativeanistabdha anistabdhe anistabdhāni
Accusativeanistabdham anistabdhe anistabdhāni
Instrumentalanistabdhena anistabdhābhyām anistabdhaiḥ
Dativeanistabdhāya anistabdhābhyām anistabdhebhyaḥ
Ablativeanistabdhāt anistabdhābhyām anistabdhebhyaḥ
Genitiveanistabdhasya anistabdhayoḥ anistabdhānām
Locativeanistabdhe anistabdhayoḥ anistabdheṣu

Compound anistabdha -

Adverb -anistabdham -anistabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria