Declension table of ?anisṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeanisṛṣṭaḥ anisṛṣṭau anisṛṣṭāḥ
Vocativeanisṛṣṭa anisṛṣṭau anisṛṣṭāḥ
Accusativeanisṛṣṭam anisṛṣṭau anisṛṣṭān
Instrumentalanisṛṣṭena anisṛṣṭābhyām anisṛṣṭaiḥ anisṛṣṭebhiḥ
Dativeanisṛṣṭāya anisṛṣṭābhyām anisṛṣṭebhyaḥ
Ablativeanisṛṣṭāt anisṛṣṭābhyām anisṛṣṭebhyaḥ
Genitiveanisṛṣṭasya anisṛṣṭayoḥ anisṛṣṭānām
Locativeanisṛṣṭe anisṛṣṭayoḥ anisṛṣṭeṣu

Compound anisṛṣṭa -

Adverb -anisṛṣṭam -anisṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria