Declension table of anirviṇṇa

Deva

NeuterSingularDualPlural
Nominativeanirviṇṇam anirviṇṇe anirviṇṇāni
Vocativeanirviṇṇa anirviṇṇe anirviṇṇāni
Accusativeanirviṇṇam anirviṇṇe anirviṇṇāni
Instrumentalanirviṇṇena anirviṇṇābhyām anirviṇṇaiḥ
Dativeanirviṇṇāya anirviṇṇābhyām anirviṇṇebhyaḥ
Ablativeanirviṇṇāt anirviṇṇābhyām anirviṇṇebhyaḥ
Genitiveanirviṇṇasya anirviṇṇayoḥ anirviṇṇānām
Locativeanirviṇṇe anirviṇṇayoḥ anirviṇṇeṣu

Compound anirviṇṇa -

Adverb -anirviṇṇam -anirviṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria