Declension table of ?anirveditā

Deva

FeminineSingularDualPlural
Nominativeanirveditā anirvedite anirveditāḥ
Vocativeanirvedite anirvedite anirveditāḥ
Accusativeanirveditām anirvedite anirveditāḥ
Instrumentalanirveditayā anirveditābhyām anirveditābhiḥ
Dativeanirveditāyai anirveditābhyām anirveditābhyaḥ
Ablativeanirveditāyāḥ anirveditābhyām anirveditābhyaḥ
Genitiveanirveditāyāḥ anirveditayoḥ anirveditānām
Locativeanirveditāyām anirveditayoḥ anirveditāsu

Adverb -anirveditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria