Declension table of ?anirvedita

Deva

NeuterSingularDualPlural
Nominativeanirveditam anirvedite anirveditāni
Vocativeanirvedita anirvedite anirveditāni
Accusativeanirveditam anirvedite anirveditāni
Instrumentalanirveditena anirveditābhyām anirveditaiḥ
Dativeanirveditāya anirveditābhyām anirveditebhyaḥ
Ablativeanirveditāt anirveditābhyām anirveditebhyaḥ
Genitiveanirveditasya anirveditayoḥ anirveditānām
Locativeanirvedite anirveditayoḥ anirvediteṣu

Compound anirvedita -

Adverb -anirveditam -anirveditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria