Declension table of ?anirvedita

Deva

MasculineSingularDualPlural
Nominativeanirveditaḥ anirveditau anirveditāḥ
Vocativeanirvedita anirveditau anirveditāḥ
Accusativeanirveditam anirveditau anirveditān
Instrumentalanirveditena anirveditābhyām anirveditaiḥ anirveditebhiḥ
Dativeanirveditāya anirveditābhyām anirveditebhyaḥ
Ablativeanirveditāt anirveditābhyām anirveditebhyaḥ
Genitiveanirveditasya anirveditayoḥ anirveditānām
Locativeanirvedite anirveditayoḥ anirvediteṣu

Compound anirvedita -

Adverb -anirveditam -anirveditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria