Declension table of ?anirvartyamānā

Deva

FeminineSingularDualPlural
Nominativeanirvartyamānā anirvartyamāne anirvartyamānāḥ
Vocativeanirvartyamāne anirvartyamāne anirvartyamānāḥ
Accusativeanirvartyamānām anirvartyamāne anirvartyamānāḥ
Instrumentalanirvartyamānayā anirvartyamānābhyām anirvartyamānābhiḥ
Dativeanirvartyamānāyai anirvartyamānābhyām anirvartyamānābhyaḥ
Ablativeanirvartyamānāyāḥ anirvartyamānābhyām anirvartyamānābhyaḥ
Genitiveanirvartyamānāyāḥ anirvartyamānayoḥ anirvartyamānānām
Locativeanirvartyamānāyām anirvartyamānayoḥ anirvartyamānāsu

Adverb -anirvartyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria