Declension table of ?anirvartyamāna

Deva

NeuterSingularDualPlural
Nominativeanirvartyamānam anirvartyamāne anirvartyamānāni
Vocativeanirvartyamāna anirvartyamāne anirvartyamānāni
Accusativeanirvartyamānam anirvartyamāne anirvartyamānāni
Instrumentalanirvartyamānena anirvartyamānābhyām anirvartyamānaiḥ
Dativeanirvartyamānāya anirvartyamānābhyām anirvartyamānebhyaḥ
Ablativeanirvartyamānāt anirvartyamānābhyām anirvartyamānebhyaḥ
Genitiveanirvartyamānasya anirvartyamānayoḥ anirvartyamānānām
Locativeanirvartyamāne anirvartyamānayoḥ anirvartyamāneṣu

Compound anirvartyamāna -

Adverb -anirvartyamānam -anirvartyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria