Declension table of ?anirvartyamāna

Deva

MasculineSingularDualPlural
Nominativeanirvartyamānaḥ anirvartyamānau anirvartyamānāḥ
Vocativeanirvartyamāna anirvartyamānau anirvartyamānāḥ
Accusativeanirvartyamānam anirvartyamānau anirvartyamānān
Instrumentalanirvartyamānena anirvartyamānābhyām anirvartyamānaiḥ anirvartyamānebhiḥ
Dativeanirvartyamānāya anirvartyamānābhyām anirvartyamānebhyaḥ
Ablativeanirvartyamānāt anirvartyamānābhyām anirvartyamānebhyaḥ
Genitiveanirvartyamānasya anirvartyamānayoḥ anirvartyamānānām
Locativeanirvartyamāne anirvartyamānayoḥ anirvartyamāneṣu

Compound anirvartyamāna -

Adverb -anirvartyamānam -anirvartyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria