Declension table of ?anirvāhya

Deva

MasculineSingularDualPlural
Nominativeanirvāhyaḥ anirvāhyau anirvāhyāḥ
Vocativeanirvāhya anirvāhyau anirvāhyāḥ
Accusativeanirvāhyam anirvāhyau anirvāhyān
Instrumentalanirvāhyeṇa anirvāhyābhyām anirvāhyaiḥ anirvāhyebhiḥ
Dativeanirvāhyāya anirvāhyābhyām anirvāhyebhyaḥ
Ablativeanirvāhyāt anirvāhyābhyām anirvāhyebhyaḥ
Genitiveanirvāhyasya anirvāhyayoḥ anirvāhyāṇām
Locativeanirvāhye anirvāhyayoḥ anirvāhyeṣu

Compound anirvāhya -

Adverb -anirvāhyam -anirvāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria