Declension table of ?anirvāhaṇaśīlā

Deva

FeminineSingularDualPlural
Nominativeanirvāhaṇaśīlā anirvāhaṇaśīle anirvāhaṇaśīlāḥ
Vocativeanirvāhaṇaśīle anirvāhaṇaśīle anirvāhaṇaśīlāḥ
Accusativeanirvāhaṇaśīlām anirvāhaṇaśīle anirvāhaṇaśīlāḥ
Instrumentalanirvāhaṇaśīlayā anirvāhaṇaśīlābhyām anirvāhaṇaśīlābhiḥ
Dativeanirvāhaṇaśīlāyai anirvāhaṇaśīlābhyām anirvāhaṇaśīlābhyaḥ
Ablativeanirvāhaṇaśīlāyāḥ anirvāhaṇaśīlābhyām anirvāhaṇaśīlābhyaḥ
Genitiveanirvāhaṇaśīlāyāḥ anirvāhaṇaśīlayoḥ anirvāhaṇaśīlānām
Locativeanirvāhaṇaśīlāyām anirvāhaṇaśīlayoḥ anirvāhaṇaśīlāsu

Adverb -anirvāhaṇaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria