Declension table of ?anirvāhaṇaśīla

Deva

MasculineSingularDualPlural
Nominativeanirvāhaṇaśīlaḥ anirvāhaṇaśīlau anirvāhaṇaśīlāḥ
Vocativeanirvāhaṇaśīla anirvāhaṇaśīlau anirvāhaṇaśīlāḥ
Accusativeanirvāhaṇaśīlam anirvāhaṇaśīlau anirvāhaṇaśīlān
Instrumentalanirvāhaṇaśīlena anirvāhaṇaśīlābhyām anirvāhaṇaśīlaiḥ anirvāhaṇaśīlebhiḥ
Dativeanirvāhaṇaśīlāya anirvāhaṇaśīlābhyām anirvāhaṇaśīlebhyaḥ
Ablativeanirvāhaṇaśīlāt anirvāhaṇaśīlābhyām anirvāhaṇaśīlebhyaḥ
Genitiveanirvāhaṇaśīlasya anirvāhaṇaśīlayoḥ anirvāhaṇaśīlānām
Locativeanirvāhaṇaśīle anirvāhaṇaśīlayoḥ anirvāhaṇaśīleṣu

Compound anirvāhaṇaśīla -

Adverb -anirvāhaṇaśīlam -anirvāhaṇaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria