Declension table of ?anirvācya

Deva

NeuterSingularDualPlural
Nominativeanirvācyam anirvācye anirvācyāni
Vocativeanirvācya anirvācye anirvācyāni
Accusativeanirvācyam anirvācye anirvācyāni
Instrumentalanirvācyena anirvācyābhyām anirvācyaiḥ
Dativeanirvācyāya anirvācyābhyām anirvācyebhyaḥ
Ablativeanirvācyāt anirvācyābhyām anirvācyebhyaḥ
Genitiveanirvācyasya anirvācyayoḥ anirvācyānām
Locativeanirvācye anirvācyayoḥ anirvācyeṣu

Compound anirvācya -

Adverb -anirvācyam -anirvācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria