Declension table of ?anirvṛta

Deva

MasculineSingularDualPlural
Nominativeanirvṛtaḥ anirvṛtau anirvṛtāḥ
Vocativeanirvṛta anirvṛtau anirvṛtāḥ
Accusativeanirvṛtam anirvṛtau anirvṛtān
Instrumentalanirvṛtena anirvṛtābhyām anirvṛtaiḥ anirvṛtebhiḥ
Dativeanirvṛtāya anirvṛtābhyām anirvṛtebhyaḥ
Ablativeanirvṛtāt anirvṛtābhyām anirvṛtebhyaḥ
Genitiveanirvṛtasya anirvṛtayoḥ anirvṛtānām
Locativeanirvṛte anirvṛtayoḥ anirvṛteṣu

Compound anirvṛta -

Adverb -anirvṛtam -anirvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria