Declension table of ?anirūpita

Deva

NeuterSingularDualPlural
Nominativeanirūpitam anirūpite anirūpitāni
Vocativeanirūpita anirūpite anirūpitāni
Accusativeanirūpitam anirūpite anirūpitāni
Instrumentalanirūpitena anirūpitābhyām anirūpitaiḥ
Dativeanirūpitāya anirūpitābhyām anirūpitebhyaḥ
Ablativeanirūpitāt anirūpitābhyām anirūpitebhyaḥ
Genitiveanirūpitasya anirūpitayoḥ anirūpitānām
Locativeanirūpite anirūpitayoḥ anirūpiteṣu

Compound anirūpita -

Adverb -anirūpitam -anirūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria