Declension table of ?anirūpita

Deva

MasculineSingularDualPlural
Nominativeanirūpitaḥ anirūpitau anirūpitāḥ
Vocativeanirūpita anirūpitau anirūpitāḥ
Accusativeanirūpitam anirūpitau anirūpitān
Instrumentalanirūpitena anirūpitābhyām anirūpitaiḥ anirūpitebhiḥ
Dativeanirūpitāya anirūpitābhyām anirūpitebhyaḥ
Ablativeanirūpitāt anirūpitābhyām anirūpitebhyaḥ
Genitiveanirūpitasya anirūpitayoḥ anirūpitānām
Locativeanirūpite anirūpitayoḥ anirūpiteṣu

Compound anirūpita -

Adverb -anirūpitam -anirūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria