Declension table of ?aniruddhabhāvinī

Deva

FeminineSingularDualPlural
Nominativeaniruddhabhāvinī aniruddhabhāvinyau aniruddhabhāvinyaḥ
Vocativeaniruddhabhāvini aniruddhabhāvinyau aniruddhabhāvinyaḥ
Accusativeaniruddhabhāvinīm aniruddhabhāvinyau aniruddhabhāvinīḥ
Instrumentalaniruddhabhāvinyā aniruddhabhāvinībhyām aniruddhabhāvinībhiḥ
Dativeaniruddhabhāvinyai aniruddhabhāvinībhyām aniruddhabhāvinībhyaḥ
Ablativeaniruddhabhāvinyāḥ aniruddhabhāvinībhyām aniruddhabhāvinībhyaḥ
Genitiveaniruddhabhāvinyāḥ aniruddhabhāvinyoḥ aniruddhabhāvinīnām
Locativeaniruddhabhāvinyām aniruddhabhāvinyoḥ aniruddhabhāvinīṣu

Compound aniruddhabhāvini - aniruddhabhāvinī -

Adverb -aniruddhabhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria