Declension table of ?anirlocita

Deva

MasculineSingularDualPlural
Nominativeanirlocitaḥ anirlocitau anirlocitāḥ
Vocativeanirlocita anirlocitau anirlocitāḥ
Accusativeanirlocitam anirlocitau anirlocitān
Instrumentalanirlocitena anirlocitābhyām anirlocitaiḥ anirlocitebhiḥ
Dativeanirlocitāya anirlocitābhyām anirlocitebhyaḥ
Ablativeanirlocitāt anirlocitābhyām anirlocitebhyaḥ
Genitiveanirlocitasya anirlocitayoḥ anirlocitānām
Locativeanirlocite anirlocitayoḥ anirlociteṣu

Compound anirlocita -

Adverb -anirlocitam -anirlocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria