Declension table of ?anirjita

Deva

MasculineSingularDualPlural
Nominativeanirjitaḥ anirjitau anirjitāḥ
Vocativeanirjita anirjitau anirjitāḥ
Accusativeanirjitam anirjitau anirjitān
Instrumentalanirjitena anirjitābhyām anirjitaiḥ anirjitebhiḥ
Dativeanirjitāya anirjitābhyām anirjitebhyaḥ
Ablativeanirjitāt anirjitābhyām anirjitebhyaḥ
Genitiveanirjitasya anirjitayoḥ anirjitānām
Locativeanirjite anirjitayoḥ anirjiteṣu

Compound anirjita -

Adverb -anirjitam -anirjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria