Declension table of anirdiṣṭa

Deva

NeuterSingularDualPlural
Nominativeanirdiṣṭam anirdiṣṭe anirdiṣṭāni
Vocativeanirdiṣṭa anirdiṣṭe anirdiṣṭāni
Accusativeanirdiṣṭam anirdiṣṭe anirdiṣṭāni
Instrumentalanirdiṣṭena anirdiṣṭābhyām anirdiṣṭaiḥ
Dativeanirdiṣṭāya anirdiṣṭābhyām anirdiṣṭebhyaḥ
Ablativeanirdiṣṭāt anirdiṣṭābhyām anirdiṣṭebhyaḥ
Genitiveanirdiṣṭasya anirdiṣṭayoḥ anirdiṣṭānām
Locativeanirdiṣṭe anirdiṣṭayoḥ anirdiṣṭeṣu

Compound anirdiṣṭa -

Adverb -anirdiṣṭam -anirdiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria