Declension table of ?anirdhārita

Deva

NeuterSingularDualPlural
Nominativeanirdhāritam anirdhārite anirdhāritāni
Vocativeanirdhārita anirdhārite anirdhāritāni
Accusativeanirdhāritam anirdhārite anirdhāritāni
Instrumentalanirdhāritena anirdhāritābhyām anirdhāritaiḥ
Dativeanirdhāritāya anirdhāritābhyām anirdhāritebhyaḥ
Ablativeanirdhāritāt anirdhāritābhyām anirdhāritebhyaḥ
Genitiveanirdhāritasya anirdhāritayoḥ anirdhāritānām
Locativeanirdhārite anirdhāritayoḥ anirdhāriteṣu

Compound anirdhārita -

Adverb -anirdhāritam -anirdhāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria