Declension table of anirdeśya

Deva

MasculineSingularDualPlural
Nominativeanirdeśyaḥ anirdeśyau anirdeśyāḥ
Vocativeanirdeśya anirdeśyau anirdeśyāḥ
Accusativeanirdeśyam anirdeśyau anirdeśyān
Instrumentalanirdeśyena anirdeśyābhyām anirdeśyaiḥ anirdeśyebhiḥ
Dativeanirdeśyāya anirdeśyābhyām anirdeśyebhyaḥ
Ablativeanirdeśyāt anirdeśyābhyām anirdeśyebhyaḥ
Genitiveanirdeśyasya anirdeśyayoḥ anirdeśyānām
Locativeanirdeśye anirdeśyayoḥ anirdeśyeṣu

Compound anirdeśya -

Adverb -anirdeśyam -anirdeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria