Declension table of ?anirdaśāhā

Deva

FeminineSingularDualPlural
Nominativeanirdaśāhā anirdaśāhe anirdaśāhāḥ
Vocativeanirdaśāhe anirdaśāhe anirdaśāhāḥ
Accusativeanirdaśāhām anirdaśāhe anirdaśāhāḥ
Instrumentalanirdaśāhayā anirdaśāhābhyām anirdaśāhābhiḥ
Dativeanirdaśāhāyai anirdaśāhābhyām anirdaśāhābhyaḥ
Ablativeanirdaśāhāyāḥ anirdaśāhābhyām anirdaśāhābhyaḥ
Genitiveanirdaśāhāyāḥ anirdaśāhayoḥ anirdaśāhānām
Locativeanirdaśāhāyām anirdaśāhayoḥ anirdaśāhāsu

Adverb -anirdaśāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria