Declension table of ?anirdaśāha

Deva

NeuterSingularDualPlural
Nominativeanirdaśāham anirdaśāhe anirdaśāhāni
Vocativeanirdaśāha anirdaśāhe anirdaśāhāni
Accusativeanirdaśāham anirdaśāhe anirdaśāhāni
Instrumentalanirdaśāhena anirdaśāhābhyām anirdaśāhaiḥ
Dativeanirdaśāhāya anirdaśāhābhyām anirdaśāhebhyaḥ
Ablativeanirdaśāhāt anirdaśāhābhyām anirdaśāhebhyaḥ
Genitiveanirdaśāhasya anirdaśāhayoḥ anirdaśāhānām
Locativeanirdaśāhe anirdaśāhayoḥ anirdaśāheṣu

Compound anirdaśāha -

Adverb -anirdaśāham -anirdaśāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria