Declension table of ?anirdāhuka

Deva

MasculineSingularDualPlural
Nominativeanirdāhukaḥ anirdāhukau anirdāhukāḥ
Vocativeanirdāhuka anirdāhukau anirdāhukāḥ
Accusativeanirdāhukam anirdāhukau anirdāhukān
Instrumentalanirdāhukena anirdāhukābhyām anirdāhukaiḥ anirdāhukebhiḥ
Dativeanirdāhukāya anirdāhukābhyām anirdāhukebhyaḥ
Ablativeanirdāhukāt anirdāhukābhyām anirdāhukebhyaḥ
Genitiveanirdāhukasya anirdāhukayoḥ anirdāhukānām
Locativeanirdāhuke anirdāhukayoḥ anirdāhukeṣu

Compound anirdāhuka -

Adverb -anirdāhukam -anirdāhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria