Declension table of ?anirbheda

Deva

MasculineSingularDualPlural
Nominativeanirbhedaḥ anirbhedau anirbhedāḥ
Vocativeanirbheda anirbhedau anirbhedāḥ
Accusativeanirbhedam anirbhedau anirbhedān
Instrumentalanirbhedena anirbhedābhyām anirbhedaiḥ anirbhedebhiḥ
Dativeanirbhedāya anirbhedābhyām anirbhedebhyaḥ
Ablativeanirbhedāt anirbhedābhyām anirbhedebhyaḥ
Genitiveanirbhedasya anirbhedayoḥ anirbhedānām
Locativeanirbhede anirbhedayoḥ anirbhedeṣu

Compound anirbheda -

Adverb -anirbhedam -anirbhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria