Declension table of ?anirbhara

Deva

MasculineSingularDualPlural
Nominativeanirbharaḥ anirbharau anirbharāḥ
Vocativeanirbhara anirbharau anirbharāḥ
Accusativeanirbharam anirbharau anirbharān
Instrumentalanirbhareṇa anirbharābhyām anirbharaiḥ anirbharebhiḥ
Dativeanirbharāya anirbharābhyām anirbharebhyaḥ
Ablativeanirbharāt anirbharābhyām anirbharebhyaḥ
Genitiveanirbharasya anirbharayoḥ anirbharāṇām
Locativeanirbhare anirbharayoḥ anirbhareṣu

Compound anirbhara -

Adverb -anirbharam -anirbharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria