Declension table of ?anirākariṣṇu

Deva

NeuterSingularDualPlural
Nominativeanirākariṣṇu anirākariṣṇunī anirākariṣṇūni
Vocativeanirākariṣṇu anirākariṣṇunī anirākariṣṇūni
Accusativeanirākariṣṇu anirākariṣṇunī anirākariṣṇūni
Instrumentalanirākariṣṇunā anirākariṣṇubhyām anirākariṣṇubhiḥ
Dativeanirākariṣṇune anirākariṣṇubhyām anirākariṣṇubhyaḥ
Ablativeanirākariṣṇunaḥ anirākariṣṇubhyām anirākariṣṇubhyaḥ
Genitiveanirākariṣṇunaḥ anirākariṣṇunoḥ anirākariṣṇūnām
Locativeanirākariṣṇuni anirākariṣṇunoḥ anirākariṣṇuṣu

Compound anirākariṣṇu -

Adverb -anirākariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria