Declension table of ?anirāhita

Deva

NeuterSingularDualPlural
Nominativeanirāhitam anirāhite anirāhitāni
Vocativeanirāhita anirāhite anirāhitāni
Accusativeanirāhitam anirāhite anirāhitāni
Instrumentalanirāhitena anirāhitābhyām anirāhitaiḥ
Dativeanirāhitāya anirāhitābhyām anirāhitebhyaḥ
Ablativeanirāhitāt anirāhitābhyām anirāhitebhyaḥ
Genitiveanirāhitasya anirāhitayoḥ anirāhitānām
Locativeanirāhite anirāhitayoḥ anirāhiteṣu

Compound anirāhita -

Adverb -anirāhitam -anirāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria